Declension table of ?mudgaṣṭha

Deva

MasculineSingularDualPlural
Nominativemudgaṣṭhaḥ mudgaṣṭhau mudgaṣṭhāḥ
Vocativemudgaṣṭha mudgaṣṭhau mudgaṣṭhāḥ
Accusativemudgaṣṭham mudgaṣṭhau mudgaṣṭhān
Instrumentalmudgaṣṭhena mudgaṣṭhābhyām mudgaṣṭhaiḥ mudgaṣṭhebhiḥ
Dativemudgaṣṭhāya mudgaṣṭhābhyām mudgaṣṭhebhyaḥ
Ablativemudgaṣṭhāt mudgaṣṭhābhyām mudgaṣṭhebhyaḥ
Genitivemudgaṣṭhasya mudgaṣṭhayoḥ mudgaṣṭhānām
Locativemudgaṣṭhe mudgaṣṭhayoḥ mudgaṣṭheṣu

Compound mudgaṣṭha -

Adverb -mudgaṣṭham -mudgaṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria