Declension table of ?mudgaṣṭaka

Deva

MasculineSingularDualPlural
Nominativemudgaṣṭakaḥ mudgaṣṭakau mudgaṣṭakāḥ
Vocativemudgaṣṭaka mudgaṣṭakau mudgaṣṭakāḥ
Accusativemudgaṣṭakam mudgaṣṭakau mudgaṣṭakān
Instrumentalmudgaṣṭakena mudgaṣṭakābhyām mudgaṣṭakaiḥ mudgaṣṭakebhiḥ
Dativemudgaṣṭakāya mudgaṣṭakābhyām mudgaṣṭakebhyaḥ
Ablativemudgaṣṭakāt mudgaṣṭakābhyām mudgaṣṭakebhyaḥ
Genitivemudgaṣṭakasya mudgaṣṭakayoḥ mudgaṣṭakānām
Locativemudgaṣṭake mudgaṣṭakayoḥ mudgaṣṭakeṣu

Compound mudgaṣṭaka -

Adverb -mudgaṣṭakam -mudgaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria