Declension table of ?mudbhāj

Deva

NeuterSingularDualPlural
Nominativemudbhāk mudbhājī mudbhāñji
Vocativemudbhāk mudbhājī mudbhāñji
Accusativemudbhāk mudbhājī mudbhāñji
Instrumentalmudbhājā mudbhāgbhyām mudbhāgbhiḥ
Dativemudbhāje mudbhāgbhyām mudbhāgbhyaḥ
Ablativemudbhājaḥ mudbhāgbhyām mudbhāgbhyaḥ
Genitivemudbhājaḥ mudbhājoḥ mudbhājām
Locativemudbhāji mudbhājoḥ mudbhākṣu

Compound mudbhāk -

Adverb -mudbhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria