Declension table of ?mudāyutā

Deva

FeminineSingularDualPlural
Nominativemudāyutā mudāyute mudāyutāḥ
Vocativemudāyute mudāyute mudāyutāḥ
Accusativemudāyutām mudāyute mudāyutāḥ
Instrumentalmudāyutayā mudāyutābhyām mudāyutābhiḥ
Dativemudāyutāyai mudāyutābhyām mudāyutābhyaḥ
Ablativemudāyutāyāḥ mudāyutābhyām mudāyutābhyaḥ
Genitivemudāyutāyāḥ mudāyutayoḥ mudāyutānām
Locativemudāyutāyām mudāyutayoḥ mudāyutāsu

Adverb -mudāyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria