Declension table of ?mudāyuta

Deva

NeuterSingularDualPlural
Nominativemudāyutam mudāyute mudāyutāni
Vocativemudāyuta mudāyute mudāyutāni
Accusativemudāyutam mudāyute mudāyutāni
Instrumentalmudāyutena mudāyutābhyām mudāyutaiḥ
Dativemudāyutāya mudāyutābhyām mudāyutebhyaḥ
Ablativemudāyutāt mudāyutābhyām mudāyutebhyaḥ
Genitivemudāyutasya mudāyutayoḥ mudāyutānām
Locativemudāyute mudāyutayoḥ mudāyuteṣu

Compound mudāyuta -

Adverb -mudāyutam -mudāyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria