Declension table of ?mudāyukta

Deva

NeuterSingularDualPlural
Nominativemudāyuktam mudāyukte mudāyuktāni
Vocativemudāyukta mudāyukte mudāyuktāni
Accusativemudāyuktam mudāyukte mudāyuktāni
Instrumentalmudāyuktena mudāyuktābhyām mudāyuktaiḥ
Dativemudāyuktāya mudāyuktābhyām mudāyuktebhyaḥ
Ablativemudāyuktāt mudāyuktābhyām mudāyuktebhyaḥ
Genitivemudāyuktasya mudāyuktayoḥ mudāyuktānām
Locativemudāyukte mudāyuktayoḥ mudāyukteṣu

Compound mudāyukta -

Adverb -mudāyuktam -mudāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria