Declension table of ?mudāyukta

Deva

MasculineSingularDualPlural
Nominativemudāyuktaḥ mudāyuktau mudāyuktāḥ
Vocativemudāyukta mudāyuktau mudāyuktāḥ
Accusativemudāyuktam mudāyuktau mudāyuktān
Instrumentalmudāyuktena mudāyuktābhyām mudāyuktaiḥ mudāyuktebhiḥ
Dativemudāyuktāya mudāyuktābhyām mudāyuktebhyaḥ
Ablativemudāyuktāt mudāyuktābhyām mudāyuktebhyaḥ
Genitivemudāyuktasya mudāyuktayoḥ mudāyuktānām
Locativemudāyukte mudāyuktayoḥ mudāyukteṣu

Compound mudāyukta -

Adverb -mudāyuktam -mudāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria