Declension table of ?mudāvatī

Deva

FeminineSingularDualPlural
Nominativemudāvatī mudāvatyau mudāvatyaḥ
Vocativemudāvati mudāvatyau mudāvatyaḥ
Accusativemudāvatīm mudāvatyau mudāvatīḥ
Instrumentalmudāvatyā mudāvatībhyām mudāvatībhiḥ
Dativemudāvatyai mudāvatībhyām mudāvatībhyaḥ
Ablativemudāvatyāḥ mudāvatībhyām mudāvatībhyaḥ
Genitivemudāvatyāḥ mudāvatyoḥ mudāvatīnām
Locativemudāvatyām mudāvatyoḥ mudāvatīṣu

Compound mudāvati - mudāvatī -

Adverb -mudāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria