Declension table of ?mudāvatā

Deva

FeminineSingularDualPlural
Nominativemudāvatā mudāvate mudāvatāḥ
Vocativemudāvate mudāvate mudāvatāḥ
Accusativemudāvatām mudāvate mudāvatāḥ
Instrumentalmudāvatayā mudāvatābhyām mudāvatābhiḥ
Dativemudāvatāyai mudāvatābhyām mudāvatābhyaḥ
Ablativemudāvatāyāḥ mudāvatābhyām mudāvatābhyaḥ
Genitivemudāvatāyāḥ mudāvatayoḥ mudāvatānām
Locativemudāvatāyām mudāvatayoḥ mudāvatāsu

Adverb -mudāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria