Declension table of ?mudāvat

Deva

MasculineSingularDualPlural
Nominativemudāvān mudāvantau mudāvantaḥ
Vocativemudāvan mudāvantau mudāvantaḥ
Accusativemudāvantam mudāvantau mudāvataḥ
Instrumentalmudāvatā mudāvadbhyām mudāvadbhiḥ
Dativemudāvate mudāvadbhyām mudāvadbhyaḥ
Ablativemudāvataḥ mudāvadbhyām mudāvadbhyaḥ
Genitivemudāvataḥ mudāvatoḥ mudāvatām
Locativemudāvati mudāvatoḥ mudāvatsu

Compound mudāvat -

Adverb -mudāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria