Declension table of ?mudānvitā

Deva

FeminineSingularDualPlural
Nominativemudānvitā mudānvite mudānvitāḥ
Vocativemudānvite mudānvite mudānvitāḥ
Accusativemudānvitām mudānvite mudānvitāḥ
Instrumentalmudānvitayā mudānvitābhyām mudānvitābhiḥ
Dativemudānvitāyai mudānvitābhyām mudānvitābhyaḥ
Ablativemudānvitāyāḥ mudānvitābhyām mudānvitābhyaḥ
Genitivemudānvitāyāḥ mudānvitayoḥ mudānvitānām
Locativemudānvitāyām mudānvitayoḥ mudānvitāsu

Adverb -mudānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria