Declension table of ?mudānvita

Deva

MasculineSingularDualPlural
Nominativemudānvitaḥ mudānvitau mudānvitāḥ
Vocativemudānvita mudānvitau mudānvitāḥ
Accusativemudānvitam mudānvitau mudānvitān
Instrumentalmudānvitena mudānvitābhyām mudānvitaiḥ mudānvitebhiḥ
Dativemudānvitāya mudānvitābhyām mudānvitebhyaḥ
Ablativemudānvitāt mudānvitābhyām mudānvitebhyaḥ
Genitivemudānvitasya mudānvitayoḥ mudānvitānām
Locativemudānvite mudānvitayoḥ mudānviteṣu

Compound mudānvita -

Adverb -mudānvitam -mudānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria