Declension table of ?mudākara

Deva

MasculineSingularDualPlural
Nominativemudākaraḥ mudākarau mudākarāḥ
Vocativemudākara mudākarau mudākarāḥ
Accusativemudākaram mudākarau mudākarān
Instrumentalmudākareṇa mudākarābhyām mudākaraiḥ mudākarebhiḥ
Dativemudākarāya mudākarābhyām mudākarebhyaḥ
Ablativemudākarāt mudākarābhyām mudākarebhyaḥ
Genitivemudākarasya mudākarayoḥ mudākarāṇām
Locativemudākare mudākarayoḥ mudākareṣu

Compound mudākara -

Adverb -mudākaram -mudākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria