Declension table of ?muṣma

Deva

MasculineSingularDualPlural
Nominativemuṣmaḥ muṣmau muṣmāḥ
Vocativemuṣma muṣmau muṣmāḥ
Accusativemuṣmam muṣmau muṣmān
Instrumentalmuṣmeṇa muṣmābhyām muṣmaiḥ muṣmebhiḥ
Dativemuṣmāya muṣmābhyām muṣmebhyaḥ
Ablativemuṣmāt muṣmābhyām muṣmebhyaḥ
Genitivemuṣmasya muṣmayoḥ muṣmāṇām
Locativemuṣme muṣmayoḥ muṣmeṣu

Compound muṣma -

Adverb -muṣmam -muṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria