Declension table of ?muṣkavat

Deva

MasculineSingularDualPlural
Nominativemuṣkavān muṣkavantau muṣkavantaḥ
Vocativemuṣkavan muṣkavantau muṣkavantaḥ
Accusativemuṣkavantam muṣkavantau muṣkavataḥ
Instrumentalmuṣkavatā muṣkavadbhyām muṣkavadbhiḥ
Dativemuṣkavate muṣkavadbhyām muṣkavadbhyaḥ
Ablativemuṣkavataḥ muṣkavadbhyām muṣkavadbhyaḥ
Genitivemuṣkavataḥ muṣkavatoḥ muṣkavatām
Locativemuṣkavati muṣkavatoḥ muṣkavatsu

Compound muṣkavat -

Adverb -muṣkavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria