Declension table of ?muṣkakacchū

Deva

FeminineSingularDualPlural
Nominativemuṣkakacchūḥ muṣkakacchvau muṣkakacchvaḥ
Vocativemuṣkakacchu muṣkakacchvau muṣkakacchvaḥ
Accusativemuṣkakacchūm muṣkakacchvau muṣkakacchūḥ
Instrumentalmuṣkakacchvā muṣkakacchūbhyām muṣkakacchūbhiḥ
Dativemuṣkakacchvai muṣkakacchūbhyām muṣkakacchūbhyaḥ
Ablativemuṣkakacchvāḥ muṣkakacchūbhyām muṣkakacchūbhyaḥ
Genitivemuṣkakacchvāḥ muṣkakacchvoḥ muṣkakacchūnām
Locativemuṣkakacchvām muṣkakacchvoḥ muṣkakacchūṣu

Compound muṣkakacchu - muṣkakacchū -

Adverb -muṣkakacchu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria