Declension table of ?muṣkadvaya

Deva

NeuterSingularDualPlural
Nominativemuṣkadvayam muṣkadvaye muṣkadvayāni
Vocativemuṣkadvaya muṣkadvaye muṣkadvayāni
Accusativemuṣkadvayam muṣkadvaye muṣkadvayāni
Instrumentalmuṣkadvayena muṣkadvayābhyām muṣkadvayaiḥ
Dativemuṣkadvayāya muṣkadvayābhyām muṣkadvayebhyaḥ
Ablativemuṣkadvayāt muṣkadvayābhyām muṣkadvayebhyaḥ
Genitivemuṣkadvayasya muṣkadvayayoḥ muṣkadvayānām
Locativemuṣkadvaye muṣkadvayayoḥ muṣkadvayeṣu

Compound muṣkadvaya -

Adverb -muṣkadvayam -muṣkadvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria