Declension table of ?muṣkabhāra

Deva

NeuterSingularDualPlural
Nominativemuṣkabhāram muṣkabhāre muṣkabhārāṇi
Vocativemuṣkabhāra muṣkabhāre muṣkabhārāṇi
Accusativemuṣkabhāram muṣkabhāre muṣkabhārāṇi
Instrumentalmuṣkabhāreṇa muṣkabhārābhyām muṣkabhāraiḥ
Dativemuṣkabhārāya muṣkabhārābhyām muṣkabhārebhyaḥ
Ablativemuṣkabhārāt muṣkabhārābhyām muṣkabhārebhyaḥ
Genitivemuṣkabhārasya muṣkabhārayoḥ muṣkabhārāṇām
Locativemuṣkabhāre muṣkabhārayoḥ muṣkabhāreṣu

Compound muṣkabhāra -

Adverb -muṣkabhāram -muṣkabhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria