Declension table of muṣka

Deva

MasculineSingularDualPlural
Nominativemuṣkaḥ muṣkau muṣkāḥ
Vocativemuṣka muṣkau muṣkāḥ
Accusativemuṣkam muṣkau muṣkān
Instrumentalmuṣkeṇa muṣkābhyām muṣkaiḥ muṣkebhiḥ
Dativemuṣkāya muṣkābhyām muṣkebhyaḥ
Ablativemuṣkāt muṣkābhyām muṣkebhyaḥ
Genitivemuṣkasya muṣkayoḥ muṣkāṇām
Locativemuṣke muṣkayoḥ muṣkeṣu

Compound muṣka -

Adverb -muṣkam -muṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria