Declension table of ?muṣitatrapa

Deva

MasculineSingularDualPlural
Nominativemuṣitatrapaḥ muṣitatrapau muṣitatrapāḥ
Vocativemuṣitatrapa muṣitatrapau muṣitatrapāḥ
Accusativemuṣitatrapam muṣitatrapau muṣitatrapān
Instrumentalmuṣitatrapeṇa muṣitatrapābhyām muṣitatrapaiḥ muṣitatrapebhiḥ
Dativemuṣitatrapāya muṣitatrapābhyām muṣitatrapebhyaḥ
Ablativemuṣitatrapāt muṣitatrapābhyām muṣitatrapebhyaḥ
Genitivemuṣitatrapasya muṣitatrapayoḥ muṣitatrapāṇām
Locativemuṣitatrape muṣitatrapayoḥ muṣitatrapeṣu

Compound muṣitatrapa -

Adverb -muṣitatrapam -muṣitatrapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria