Declension table of ?muṣitasmṛti

Deva

MasculineSingularDualPlural
Nominativemuṣitasmṛtiḥ muṣitasmṛtī muṣitasmṛtayaḥ
Vocativemuṣitasmṛte muṣitasmṛtī muṣitasmṛtayaḥ
Accusativemuṣitasmṛtim muṣitasmṛtī muṣitasmṛtīn
Instrumentalmuṣitasmṛtinā muṣitasmṛtibhyām muṣitasmṛtibhiḥ
Dativemuṣitasmṛtaye muṣitasmṛtibhyām muṣitasmṛtibhyaḥ
Ablativemuṣitasmṛteḥ muṣitasmṛtibhyām muṣitasmṛtibhyaḥ
Genitivemuṣitasmṛteḥ muṣitasmṛtyoḥ muṣitasmṛtīnām
Locativemuṣitasmṛtau muṣitasmṛtyoḥ muṣitasmṛtiṣu

Compound muṣitasmṛti -

Adverb -muṣitasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria