Declension table of ?muṣitā

Deva

FeminineSingularDualPlural
Nominativemuṣitā muṣite muṣitāḥ
Vocativemuṣite muṣite muṣitāḥ
Accusativemuṣitām muṣite muṣitāḥ
Instrumentalmuṣitayā muṣitābhyām muṣitābhiḥ
Dativemuṣitāyai muṣitābhyām muṣitābhyaḥ
Ablativemuṣitāyāḥ muṣitābhyām muṣitābhyaḥ
Genitivemuṣitāyāḥ muṣitayoḥ muṣitānām
Locativemuṣitāyām muṣitayoḥ muṣitāsu

Adverb -muṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria