Declension table of ?muṣṭyāyojana

Deva

NeuterSingularDualPlural
Nominativemuṣṭyāyojanam muṣṭyāyojane muṣṭyāyojanāni
Vocativemuṣṭyāyojana muṣṭyāyojane muṣṭyāyojanāni
Accusativemuṣṭyāyojanam muṣṭyāyojane muṣṭyāyojanāni
Instrumentalmuṣṭyāyojanena muṣṭyāyojanābhyām muṣṭyāyojanaiḥ
Dativemuṣṭyāyojanāya muṣṭyāyojanābhyām muṣṭyāyojanebhyaḥ
Ablativemuṣṭyāyojanāt muṣṭyāyojanābhyām muṣṭyāyojanebhyaḥ
Genitivemuṣṭyāyojanasya muṣṭyāyojanayoḥ muṣṭyāyojanānām
Locativemuṣṭyāyojane muṣṭyāyojanayoḥ muṣṭyāyojaneṣu

Compound muṣṭyāyojana -

Adverb -muṣṭyāyojanam -muṣṭyāyojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria