Declension table of ?muṣṭyaṣṭaka

Deva

NeuterSingularDualPlural
Nominativemuṣṭyaṣṭakam muṣṭyaṣṭake muṣṭyaṣṭakāni
Vocativemuṣṭyaṣṭaka muṣṭyaṣṭake muṣṭyaṣṭakāni
Accusativemuṣṭyaṣṭakam muṣṭyaṣṭake muṣṭyaṣṭakāni
Instrumentalmuṣṭyaṣṭakena muṣṭyaṣṭakābhyām muṣṭyaṣṭakaiḥ
Dativemuṣṭyaṣṭakāya muṣṭyaṣṭakābhyām muṣṭyaṣṭakebhyaḥ
Ablativemuṣṭyaṣṭakāt muṣṭyaṣṭakābhyām muṣṭyaṣṭakebhyaḥ
Genitivemuṣṭyaṣṭakasya muṣṭyaṣṭakayoḥ muṣṭyaṣṭakānām
Locativemuṣṭyaṣṭake muṣṭyaṣṭakayoḥ muṣṭyaṣṭakeṣu

Compound muṣṭyaṣṭaka -

Adverb -muṣṭyaṣṭakam -muṣṭyaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria