Declension table of ?muṣṭiyuddha

Deva

NeuterSingularDualPlural
Nominativemuṣṭiyuddham muṣṭiyuddhe muṣṭiyuddhāni
Vocativemuṣṭiyuddha muṣṭiyuddhe muṣṭiyuddhāni
Accusativemuṣṭiyuddham muṣṭiyuddhe muṣṭiyuddhāni
Instrumentalmuṣṭiyuddhena muṣṭiyuddhābhyām muṣṭiyuddhaiḥ
Dativemuṣṭiyuddhāya muṣṭiyuddhābhyām muṣṭiyuddhebhyaḥ
Ablativemuṣṭiyuddhāt muṣṭiyuddhābhyām muṣṭiyuddhebhyaḥ
Genitivemuṣṭiyuddhasya muṣṭiyuddhayoḥ muṣṭiyuddhānām
Locativemuṣṭiyuddhe muṣṭiyuddhayoḥ muṣṭiyuddheṣu

Compound muṣṭiyuddha -

Adverb -muṣṭiyuddham -muṣṭiyuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria