Declension table of ?muṣṭivisarga

Deva

MasculineSingularDualPlural
Nominativemuṣṭivisargaḥ muṣṭivisargau muṣṭivisargāḥ
Vocativemuṣṭivisarga muṣṭivisargau muṣṭivisargāḥ
Accusativemuṣṭivisargam muṣṭivisargau muṣṭivisargān
Instrumentalmuṣṭivisargeṇa muṣṭivisargābhyām muṣṭivisargaiḥ muṣṭivisargebhiḥ
Dativemuṣṭivisargāya muṣṭivisargābhyām muṣṭivisargebhyaḥ
Ablativemuṣṭivisargāt muṣṭivisargābhyām muṣṭivisargebhyaḥ
Genitivemuṣṭivisargasya muṣṭivisargayoḥ muṣṭivisargāṇām
Locativemuṣṭivisarge muṣṭivisargayoḥ muṣṭivisargeṣu

Compound muṣṭivisarga -

Adverb -muṣṭivisargam -muṣṭivisargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria