Declension table of ?muṣṭivadha

Deva

MasculineSingularDualPlural
Nominativemuṣṭivadhaḥ muṣṭivadhau muṣṭivadhāḥ
Vocativemuṣṭivadha muṣṭivadhau muṣṭivadhāḥ
Accusativemuṣṭivadham muṣṭivadhau muṣṭivadhān
Instrumentalmuṣṭivadhena muṣṭivadhābhyām muṣṭivadhaiḥ muṣṭivadhebhiḥ
Dativemuṣṭivadhāya muṣṭivadhābhyām muṣṭivadhebhyaḥ
Ablativemuṣṭivadhāt muṣṭivadhābhyām muṣṭivadhebhyaḥ
Genitivemuṣṭivadhasya muṣṭivadhayoḥ muṣṭivadhānām
Locativemuṣṭivadhe muṣṭivadhayoḥ muṣṭivadheṣu

Compound muṣṭivadha -

Adverb -muṣṭivadham -muṣṭivadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria