Declension table of ?muṣṭistha

Deva

MasculineSingularDualPlural
Nominativemuṣṭisthaḥ muṣṭisthau muṣṭisthāḥ
Vocativemuṣṭistha muṣṭisthau muṣṭisthāḥ
Accusativemuṣṭistham muṣṭisthau muṣṭisthān
Instrumentalmuṣṭisthena muṣṭisthābhyām muṣṭisthaiḥ muṣṭisthebhiḥ
Dativemuṣṭisthāya muṣṭisthābhyām muṣṭisthebhyaḥ
Ablativemuṣṭisthāt muṣṭisthābhyām muṣṭisthebhyaḥ
Genitivemuṣṭisthasya muṣṭisthayoḥ muṣṭisthānām
Locativemuṣṭisthe muṣṭisthayoḥ muṣṭistheṣu

Compound muṣṭistha -

Adverb -muṣṭistham -muṣṭisthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria