Declension table of ?muṣṭipāta

Deva

MasculineSingularDualPlural
Nominativemuṣṭipātaḥ muṣṭipātau muṣṭipātāḥ
Vocativemuṣṭipāta muṣṭipātau muṣṭipātāḥ
Accusativemuṣṭipātam muṣṭipātau muṣṭipātān
Instrumentalmuṣṭipātena muṣṭipātābhyām muṣṭipātaiḥ muṣṭipātebhiḥ
Dativemuṣṭipātāya muṣṭipātābhyām muṣṭipātebhyaḥ
Ablativemuṣṭipātāt muṣṭipātābhyām muṣṭipātebhyaḥ
Genitivemuṣṭipātasya muṣṭipātayoḥ muṣṭipātānām
Locativemuṣṭipāte muṣṭipātayoḥ muṣṭipāteṣu

Compound muṣṭipāta -

Adverb -muṣṭipātam -muṣṭipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria