Declension table of ?muṣṭinyāsa

Deva

MasculineSingularDualPlural
Nominativemuṣṭinyāsaḥ muṣṭinyāsau muṣṭinyāsāḥ
Vocativemuṣṭinyāsa muṣṭinyāsau muṣṭinyāsāḥ
Accusativemuṣṭinyāsam muṣṭinyāsau muṣṭinyāsān
Instrumentalmuṣṭinyāsena muṣṭinyāsābhyām muṣṭinyāsaiḥ muṣṭinyāsebhiḥ
Dativemuṣṭinyāsāya muṣṭinyāsābhyām muṣṭinyāsebhyaḥ
Ablativemuṣṭinyāsāt muṣṭinyāsābhyām muṣṭinyāsebhyaḥ
Genitivemuṣṭinyāsasya muṣṭinyāsayoḥ muṣṭinyāsānām
Locativemuṣṭinyāse muṣṭinyāsayoḥ muṣṭinyāseṣu

Compound muṣṭinyāsa -

Adverb -muṣṭinyāsam -muṣṭinyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria