Declension table of ?muṣṭimukha

Deva

NeuterSingularDualPlural
Nominativemuṣṭimukham muṣṭimukhe muṣṭimukhāni
Vocativemuṣṭimukha muṣṭimukhe muṣṭimukhāni
Accusativemuṣṭimukham muṣṭimukhe muṣṭimukhāni
Instrumentalmuṣṭimukhena muṣṭimukhābhyām muṣṭimukhaiḥ
Dativemuṣṭimukhāya muṣṭimukhābhyām muṣṭimukhebhyaḥ
Ablativemuṣṭimukhāt muṣṭimukhābhyām muṣṭimukhebhyaḥ
Genitivemuṣṭimukhasya muṣṭimukhayoḥ muṣṭimukhānām
Locativemuṣṭimukhe muṣṭimukhayoḥ muṣṭimukheṣu

Compound muṣṭimukha -

Adverb -muṣṭimukham -muṣṭimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria