Declension table of ?muṣṭikarman

Deva

NeuterSingularDualPlural
Nominativemuṣṭikarma muṣṭikarmaṇī muṣṭikarmāṇi
Vocativemuṣṭikarman muṣṭikarma muṣṭikarmaṇī muṣṭikarmāṇi
Accusativemuṣṭikarma muṣṭikarmaṇī muṣṭikarmāṇi
Instrumentalmuṣṭikarmaṇā muṣṭikarmabhyām muṣṭikarmabhiḥ
Dativemuṣṭikarmaṇe muṣṭikarmabhyām muṣṭikarmabhyaḥ
Ablativemuṣṭikarmaṇaḥ muṣṭikarmabhyām muṣṭikarmabhyaḥ
Genitivemuṣṭikarmaṇaḥ muṣṭikarmaṇoḥ muṣṭikarmaṇām
Locativemuṣṭikarmaṇi muṣṭikarmaṇoḥ muṣṭikarmasu

Compound muṣṭikarma -

Adverb -muṣṭikarma -muṣṭikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria