Declension table of ?muṣṭikaraṇa

Deva

NeuterSingularDualPlural
Nominativemuṣṭikaraṇam muṣṭikaraṇe muṣṭikaraṇāni
Vocativemuṣṭikaraṇa muṣṭikaraṇe muṣṭikaraṇāni
Accusativemuṣṭikaraṇam muṣṭikaraṇe muṣṭikaraṇāni
Instrumentalmuṣṭikaraṇena muṣṭikaraṇābhyām muṣṭikaraṇaiḥ
Dativemuṣṭikaraṇāya muṣṭikaraṇābhyām muṣṭikaraṇebhyaḥ
Ablativemuṣṭikaraṇāt muṣṭikaraṇābhyām muṣṭikaraṇebhyaḥ
Genitivemuṣṭikaraṇasya muṣṭikaraṇayoḥ muṣṭikaraṇānām
Locativemuṣṭikaraṇe muṣṭikaraṇayoḥ muṣṭikaraṇeṣu

Compound muṣṭikaraṇa -

Adverb -muṣṭikaraṇam -muṣṭikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria