Declension table of ?muṣṭikāntaka

Deva

MasculineSingularDualPlural
Nominativemuṣṭikāntakaḥ muṣṭikāntakau muṣṭikāntakāḥ
Vocativemuṣṭikāntaka muṣṭikāntakau muṣṭikāntakāḥ
Accusativemuṣṭikāntakam muṣṭikāntakau muṣṭikāntakān
Instrumentalmuṣṭikāntakena muṣṭikāntakābhyām muṣṭikāntakaiḥ muṣṭikāntakebhiḥ
Dativemuṣṭikāntakāya muṣṭikāntakābhyām muṣṭikāntakebhyaḥ
Ablativemuṣṭikāntakāt muṣṭikāntakābhyām muṣṭikāntakebhyaḥ
Genitivemuṣṭikāntakasya muṣṭikāntakayoḥ muṣṭikāntakānām
Locativemuṣṭikāntake muṣṭikāntakayoḥ muṣṭikāntakeṣu

Compound muṣṭikāntaka -

Adverb -muṣṭikāntakam -muṣṭikāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria