Declension table of ?muṣṭikācintāmaṇi

Deva

MasculineSingularDualPlural
Nominativemuṣṭikācintāmaṇiḥ muṣṭikācintāmaṇī muṣṭikācintāmaṇayaḥ
Vocativemuṣṭikācintāmaṇe muṣṭikācintāmaṇī muṣṭikācintāmaṇayaḥ
Accusativemuṣṭikācintāmaṇim muṣṭikācintāmaṇī muṣṭikācintāmaṇīn
Instrumentalmuṣṭikācintāmaṇinā muṣṭikācintāmaṇibhyām muṣṭikācintāmaṇibhiḥ
Dativemuṣṭikācintāmaṇaye muṣṭikācintāmaṇibhyām muṣṭikācintāmaṇibhyaḥ
Ablativemuṣṭikācintāmaṇeḥ muṣṭikācintāmaṇibhyām muṣṭikācintāmaṇibhyaḥ
Genitivemuṣṭikācintāmaṇeḥ muṣṭikācintāmaṇyoḥ muṣṭikācintāmaṇīnām
Locativemuṣṭikācintāmaṇau muṣṭikācintāmaṇyoḥ muṣṭikācintāmaṇiṣu

Compound muṣṭikācintāmaṇi -

Adverb -muṣṭikācintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria