Declension table of muṣṭika

Deva

NeuterSingularDualPlural
Nominativemuṣṭikam muṣṭike muṣṭikāni
Vocativemuṣṭika muṣṭike muṣṭikāni
Accusativemuṣṭikam muṣṭike muṣṭikāni
Instrumentalmuṣṭikena muṣṭikābhyām muṣṭikaiḥ
Dativemuṣṭikāya muṣṭikābhyām muṣṭikebhyaḥ
Ablativemuṣṭikāt muṣṭikābhyām muṣṭikebhyaḥ
Genitivemuṣṭikasya muṣṭikayoḥ muṣṭikānām
Locativemuṣṭike muṣṭikayoḥ muṣṭikeṣu

Compound muṣṭika -

Adverb -muṣṭikam -muṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria