Declension table of ?muṣṭihatyā

Deva

FeminineSingularDualPlural
Nominativemuṣṭihatyā muṣṭihatye muṣṭihatyāḥ
Vocativemuṣṭihatye muṣṭihatye muṣṭihatyāḥ
Accusativemuṣṭihatyām muṣṭihatye muṣṭihatyāḥ
Instrumentalmuṣṭihatyayā muṣṭihatyābhyām muṣṭihatyābhiḥ
Dativemuṣṭihatyāyai muṣṭihatyābhyām muṣṭihatyābhyaḥ
Ablativemuṣṭihatyāyāḥ muṣṭihatyābhyām muṣṭihatyābhyaḥ
Genitivemuṣṭihatyāyāḥ muṣṭihatyayoḥ muṣṭihatyānām
Locativemuṣṭihatyāyām muṣṭihatyayoḥ muṣṭihatyāsu

Adverb -muṣṭihatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria