Declension table of ?muṣṭihanā

Deva

FeminineSingularDualPlural
Nominativemuṣṭihanā muṣṭihane muṣṭihanāḥ
Vocativemuṣṭihane muṣṭihane muṣṭihanāḥ
Accusativemuṣṭihanām muṣṭihane muṣṭihanāḥ
Instrumentalmuṣṭihanayā muṣṭihanābhyām muṣṭihanābhiḥ
Dativemuṣṭihanāyai muṣṭihanābhyām muṣṭihanābhyaḥ
Ablativemuṣṭihanāyāḥ muṣṭihanābhyām muṣṭihanābhyaḥ
Genitivemuṣṭihanāyāḥ muṣṭihanayoḥ muṣṭihanānām
Locativemuṣṭihanāyām muṣṭihanayoḥ muṣṭihanāsu

Adverb -muṣṭihanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria