Declension table of ?muṣṭihan

Deva

NeuterSingularDualPlural
Nominativemuṣṭiha muṣṭihnī muṣṭihanī muṣṭihāni
Vocativemuṣṭihan muṣṭiha muṣṭihnī muṣṭihanī muṣṭihāni
Accusativemuṣṭiha muṣṭihnī muṣṭihanī muṣṭihāni
Instrumentalmuṣṭihnā muṣṭihabhyām muṣṭihabhiḥ
Dativemuṣṭihne muṣṭihabhyām muṣṭihabhyaḥ
Ablativemuṣṭihnaḥ muṣṭihabhyām muṣṭihabhyaḥ
Genitivemuṣṭihnaḥ muṣṭihnoḥ muṣṭihnām
Locativemuṣṭihni muṣṭihani muṣṭihnoḥ muṣṭihasu

Compound muṣṭiha -

Adverb -muṣṭiha -muṣṭiham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria