Declension table of ?muṣṭihan

Deva

MasculineSingularDualPlural
Nominativemuṣṭihā muṣṭihanau muṣṭihanaḥ
Vocativemuṣṭihan muṣṭihanau muṣṭihanaḥ
Accusativemuṣṭihanam muṣṭihanau muṣṭighnaḥ
Instrumentalmuṣṭighnā muṣṭihabhyām muṣṭihabhiḥ
Dativemuṣṭighne muṣṭihabhyām muṣṭihabhyaḥ
Ablativemuṣṭighnaḥ muṣṭihabhyām muṣṭihabhyaḥ
Genitivemuṣṭighnaḥ muṣṭighnoḥ muṣṭighnām
Locativemuṣṭihani muṣṭighni muṣṭighnoḥ muṣṭihasu

Adverb -muṣṭihanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria