Declension table of ?muṣṭigrāhyā

Deva

FeminineSingularDualPlural
Nominativemuṣṭigrāhyā muṣṭigrāhye muṣṭigrāhyāḥ
Vocativemuṣṭigrāhye muṣṭigrāhye muṣṭigrāhyāḥ
Accusativemuṣṭigrāhyām muṣṭigrāhye muṣṭigrāhyāḥ
Instrumentalmuṣṭigrāhyayā muṣṭigrāhyābhyām muṣṭigrāhyābhiḥ
Dativemuṣṭigrāhyāyai muṣṭigrāhyābhyām muṣṭigrāhyābhyaḥ
Ablativemuṣṭigrāhyāyāḥ muṣṭigrāhyābhyām muṣṭigrāhyābhyaḥ
Genitivemuṣṭigrāhyāyāḥ muṣṭigrāhyayoḥ muṣṭigrāhyāṇām
Locativemuṣṭigrāhyāyām muṣṭigrāhyayoḥ muṣṭigrāhyāsu

Adverb -muṣṭigrāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria