Declension table of ?muṣṭighāta

Deva

MasculineSingularDualPlural
Nominativemuṣṭighātaḥ muṣṭighātau muṣṭighātāḥ
Vocativemuṣṭighāta muṣṭighātau muṣṭighātāḥ
Accusativemuṣṭighātam muṣṭighātau muṣṭighātān
Instrumentalmuṣṭighātena muṣṭighātābhyām muṣṭighātaiḥ muṣṭighātebhiḥ
Dativemuṣṭighātāya muṣṭighātābhyām muṣṭighātebhyaḥ
Ablativemuṣṭighātāt muṣṭighātābhyām muṣṭighātebhyaḥ
Genitivemuṣṭighātasya muṣṭighātayoḥ muṣṭighātānām
Locativemuṣṭighāte muṣṭighātayoḥ muṣṭighāteṣu

Compound muṣṭighāta -

Adverb -muṣṭighātam -muṣṭighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria