Declension table of ?muṣṭidyūta

Deva

NeuterSingularDualPlural
Nominativemuṣṭidyūtam muṣṭidyūte muṣṭidyūtāni
Vocativemuṣṭidyūta muṣṭidyūte muṣṭidyūtāni
Accusativemuṣṭidyūtam muṣṭidyūte muṣṭidyūtāni
Instrumentalmuṣṭidyūtena muṣṭidyūtābhyām muṣṭidyūtaiḥ
Dativemuṣṭidyūtāya muṣṭidyūtābhyām muṣṭidyūtebhyaḥ
Ablativemuṣṭidyūtāt muṣṭidyūtābhyām muṣṭidyūtebhyaḥ
Genitivemuṣṭidyūtasya muṣṭidyūtayoḥ muṣṭidyūtānām
Locativemuṣṭidyūte muṣṭidyūtayoḥ muṣṭidyūteṣu

Compound muṣṭidyūta -

Adverb -muṣṭidyūtam -muṣṭidyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria