Declension table of ?muṣṭidhaya

Deva

MasculineSingularDualPlural
Nominativemuṣṭidhayaḥ muṣṭidhayau muṣṭidhayāḥ
Vocativemuṣṭidhaya muṣṭidhayau muṣṭidhayāḥ
Accusativemuṣṭidhayam muṣṭidhayau muṣṭidhayān
Instrumentalmuṣṭidhayena muṣṭidhayābhyām muṣṭidhayaiḥ muṣṭidhayebhiḥ
Dativemuṣṭidhayāya muṣṭidhayābhyām muṣṭidhayebhyaḥ
Ablativemuṣṭidhayāt muṣṭidhayābhyām muṣṭidhayebhyaḥ
Genitivemuṣṭidhayasya muṣṭidhayayoḥ muṣṭidhayānām
Locativemuṣṭidhaye muṣṭidhayayoḥ muṣṭidhayeṣu

Compound muṣṭidhaya -

Adverb -muṣṭidhayam -muṣṭidhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria