Declension table of ?muṣṭideśa

Deva

MasculineSingularDualPlural
Nominativemuṣṭideśaḥ muṣṭideśau muṣṭideśāḥ
Vocativemuṣṭideśa muṣṭideśau muṣṭideśāḥ
Accusativemuṣṭideśam muṣṭideśau muṣṭideśān
Instrumentalmuṣṭideśena muṣṭideśābhyām muṣṭideśaiḥ muṣṭideśebhiḥ
Dativemuṣṭideśāya muṣṭideśābhyām muṣṭideśebhyaḥ
Ablativemuṣṭideśāt muṣṭideśābhyām muṣṭideśebhyaḥ
Genitivemuṣṭideśasya muṣṭideśayoḥ muṣṭideśānām
Locativemuṣṭideśe muṣṭideśayoḥ muṣṭideśeṣu

Compound muṣṭideśa -

Adverb -muṣṭideśam -muṣṭideśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria