Declension table of muṣṭindhama

Deva

MasculineSingularDualPlural
Nominativemuṣṭindhamaḥ muṣṭindhamau muṣṭindhamāḥ
Vocativemuṣṭindhama muṣṭindhamau muṣṭindhamāḥ
Accusativemuṣṭindhamam muṣṭindhamau muṣṭindhamān
Instrumentalmuṣṭindhamena muṣṭindhamābhyām muṣṭindhamaiḥ muṣṭindhamebhiḥ
Dativemuṣṭindhamāya muṣṭindhamābhyām muṣṭindhamebhyaḥ
Ablativemuṣṭindhamāt muṣṭindhamābhyām muṣṭindhamebhyaḥ
Genitivemuṣṭindhamasya muṣṭindhamayoḥ muṣṭindhamānām
Locativemuṣṭindhame muṣṭindhamayoḥ muṣṭindhameṣu

Compound muṣṭindhama -

Adverb -muṣṭindhamam -muṣṭindhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria