Declension table of ?muṣṭadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativemuṣṭadṛṣṭiḥ muṣṭadṛṣṭī muṣṭadṛṣṭayaḥ
Vocativemuṣṭadṛṣṭe muṣṭadṛṣṭī muṣṭadṛṣṭayaḥ
Accusativemuṣṭadṛṣṭim muṣṭadṛṣṭī muṣṭadṛṣṭīn
Instrumentalmuṣṭadṛṣṭinā muṣṭadṛṣṭibhyām muṣṭadṛṣṭibhiḥ
Dativemuṣṭadṛṣṭaye muṣṭadṛṣṭibhyām muṣṭadṛṣṭibhyaḥ
Ablativemuṣṭadṛṣṭeḥ muṣṭadṛṣṭibhyām muṣṭadṛṣṭibhyaḥ
Genitivemuṣṭadṛṣṭeḥ muṣṭadṛṣṭyoḥ muṣṭadṛṣṭīnām
Locativemuṣṭadṛṣṭau muṣṭadṛṣṭyoḥ muṣṭadṛṣṭiṣu

Compound muṣṭadṛṣṭi -

Adverb -muṣṭadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria