Declension table of ?muṣṭa

Deva

MasculineSingularDualPlural
Nominativemuṣṭaḥ muṣṭau muṣṭāḥ
Vocativemuṣṭa muṣṭau muṣṭāḥ
Accusativemuṣṭam muṣṭau muṣṭān
Instrumentalmuṣṭena muṣṭābhyām muṣṭaiḥ muṣṭebhiḥ
Dativemuṣṭāya muṣṭābhyām muṣṭebhyaḥ
Ablativemuṣṭāt muṣṭābhyām muṣṭebhyaḥ
Genitivemuṣṭasya muṣṭayoḥ muṣṭānām
Locativemuṣṭe muṣṭayoḥ muṣṭeṣu

Compound muṣṭa -

Adverb -muṣṭam -muṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria