Declension table of ?muṇḍinī

Deva

FeminineSingularDualPlural
Nominativemuṇḍinī muṇḍinyau muṇḍinyaḥ
Vocativemuṇḍini muṇḍinyau muṇḍinyaḥ
Accusativemuṇḍinīm muṇḍinyau muṇḍinīḥ
Instrumentalmuṇḍinyā muṇḍinībhyām muṇḍinībhiḥ
Dativemuṇḍinyai muṇḍinībhyām muṇḍinībhyaḥ
Ablativemuṇḍinyāḥ muṇḍinībhyām muṇḍinībhyaḥ
Genitivemuṇḍinyāḥ muṇḍinyoḥ muṇḍinīnām
Locativemuṇḍinyām muṇḍinyoḥ muṇḍinīṣu

Compound muṇḍini - muṇḍinī -

Adverb -muṇḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria