Declension table of ?muṇḍin

Deva

MasculineSingularDualPlural
Nominativemuṇḍī muṇḍinau muṇḍinaḥ
Vocativemuṇḍin muṇḍinau muṇḍinaḥ
Accusativemuṇḍinam muṇḍinau muṇḍinaḥ
Instrumentalmuṇḍinā muṇḍibhyām muṇḍibhiḥ
Dativemuṇḍine muṇḍibhyām muṇḍibhyaḥ
Ablativemuṇḍinaḥ muṇḍibhyām muṇḍibhyaḥ
Genitivemuṇḍinaḥ muṇḍinoḥ muṇḍinām
Locativemuṇḍini muṇḍinoḥ muṇḍiṣu

Compound muṇḍi -

Adverb -muṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria